Original

गर्जन्निव महामेघो रथघोषेण वीर्यवान् ।सिंहसंहननो वीरः सिंहविक्रान्तविक्रमः ॥ २१ ॥

Segmented

गर्जन्न् इव महा-मेघः रथ-घोषेण वीर्यवान् सिंह-संहननः वीरः सिंह-विक्रम्-विक्रमः

Analysis

Word Lemma Parse
गर्जन्न् गर्ज् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
महा महत् pos=a,comp=y
मेघः मेघ pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
सिंह सिंह pos=n,comp=y
संहननः संहनन pos=n,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
सिंह सिंह pos=n,comp=y
विक्रम् विक्रम् pos=va,comp=y,f=part
विक्रमः विक्रम pos=n,g=m,c=1,n=s