Original

धनुष्मान्कवची खड्गी रथमारुह्य दंशितः ।दिव्यैर्हयवरैर्युक्तमग्निकुण्डात्समुत्थितः ॥ २० ॥

Segmented

धनुष्मान् कवची खड्गी रथम् आरुह्य दंशितः दिव्यैः हय-वरैः युक्तम् अग्निकुण्डात् समुत्थितः

Analysis

Word Lemma Parse
धनुष्मान् धनुष्मत् pos=a,g=m,c=1,n=s
कवची कवचिन् pos=a,g=m,c=1,n=s
खड्गी खड्गिन् pos=a,g=m,c=1,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आरुह्य आरुह् pos=vi
दंशितः दंशय् pos=va,g=m,c=1,n=s,f=part
दिव्यैः दिव्य pos=a,g=m,c=3,n=p
हय हय pos=n,comp=y
वरैः वर pos=a,g=m,c=3,n=p
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
अग्निकुण्डात् अग्निकुण्ड pos=n,g=n,c=5,n=s
समुत्थितः समुत्था pos=va,g=m,c=1,n=s,f=part