Original

श्रुतं भवद्भिर्यद्वृत्तं सभायां कुरुसंसदि ।केशवस्यापि यद्वाक्यं तत्सर्वमवधारितम् ॥ २ ॥

Segmented

श्रुतम् भवद्भिः यत् वृत्तम् सभायाम् कुरु-संसदि केशवस्य अपि यद् वाक्यम् तत् सर्वम् अवधारितम्

Analysis

Word Lemma Parse
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
भवद्भिः भवत् pos=a,g=m,c=3,n=p
यत् यद् pos=n,g=n,c=1,n=s
वृत्तम् वृत् pos=va,g=n,c=1,n=s,f=part
सभायाम् सभा pos=n,g=f,c=7,n=s
कुरु कुरु pos=n,comp=y
संसदि संसद् pos=n,g=f,c=7,n=s
केशवस्य केशव pos=n,g=m,c=6,n=s
अपि अपि pos=i
यद् यद् pos=n,g=n,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
अवधारितम् अवधारय् pos=va,g=n,c=1,n=s,f=part