Original

माद्रीसुताभ्यामुक्ते तु स्वमते कुरुनन्दनः ।वासविर्वासवसमः सव्यसाच्यब्रवीद्वचः ॥ १८ ॥

Segmented

माद्री-सुताभ्याम् उक्ते तु स्व-मते कुरु-नन्दनः वासविः वासव-समः सव्यसाची अब्रवीत् वचः

Analysis

Word Lemma Parse
माद्री माद्री pos=n,comp=y
सुताभ्याम् सुत pos=n,g=m,c=3,n=d
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
तु तु pos=i
स्व स्व pos=a,comp=y
मते मत pos=n,g=n,c=7,n=s
कुरु कुरु pos=n,comp=y
नन्दनः नन्दन pos=a,g=m,c=1,n=s
वासविः वासवि pos=n,g=m,c=1,n=s
वासव वासव pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वचः वचस् pos=n,g=n,c=2,n=s