Original

स द्रोणभीष्मावायान्तौ सहेदिति मतिर्मम ।स हि दिव्यास्त्रविद्राजा सखा चाङ्गिरसो नृपः ॥ १७ ॥

Segmented

स द्रोण-भीष्मौ आयान्तौ सहेद् इति मतिः स हि दिव्य-अस्त्र-विद् राजा सखा च अङ्गिरसः नृपः

Analysis

Word Lemma Parse
pos=i
द्रोण द्रोण pos=n,comp=y
भीष्मौ भीष्म pos=n,g=m,c=2,n=d
आयान्तौ सह् pos=v,p=3,n=s,l=vidhilin
सहेद् इति pos=i
इति मति pos=n,g=f,c=1,n=s
मतिः मद् pos=n,g=,c=6,n=s
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
दिव्य दिव्य pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सखा सखि pos=n,g=,c=1,n=s
pos=i
अङ्गिरसः अङ्गिरस् pos=n,g=m,c=6,n=s
नृपः नृप pos=n,g=m,c=1,n=s