Original

पितेवास्मान्समाधत्ते यः सदा पार्थिवर्षभः ।श्वशुरो द्रुपदोऽस्माकं सेनामग्रे प्रकर्षतु ॥ १६ ॥

Segmented

पिता इव अस्मान् समाधत्ते यः सदा पार्थिव-ऋषभः श्वशुरो द्रुपदो ऽस्माकम् सेनाम् अग्रे प्रकर्षतु

Analysis

Word Lemma Parse
पिता पितृ pos=n,g=m,c=1,n=s
इव इव pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
समाधत्ते समाधा pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
सदा सदा pos=i
पार्थिव पार्थिव pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
श्वशुरो श्वशुर pos=n,g=m,c=1,n=s
द्रुपदो द्रुपद pos=n,g=m,c=1,n=s
ऽस्माकम् मद् pos=n,g=,c=6,n=p
सेनाम् सेना pos=n,g=f,c=2,n=s
अग्रे अग्र pos=n,g=n,c=7,n=s
प्रकर्षतु प्रकृष् pos=v,p=3,n=s,l=lot