Original

यस्तताप तपो घोरं सदारः पृथिवीपतिः ।रोषाद्द्रोणविनाशाय वीरः समितिशोभनः ॥ १५ ॥

Segmented

यः तताप तपो घोरम् स दारः पृथिवीपतिः रोषाद् द्रोण-विनाशाय वीरः समिति-शोभनः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तताप तप् pos=v,p=3,n=s,l=lit
तपो तपस् pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
pos=i
दारः दार pos=n,g=m,c=1,n=s
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s
रोषाद् रोष pos=n,g=m,c=5,n=s
द्रोण द्रोण pos=n,comp=y
विनाशाय विनाश pos=n,g=m,c=4,n=s
वीरः वीर pos=n,g=m,c=1,n=s
समिति समिति pos=n,comp=y
शोभनः शोभन pos=a,g=m,c=1,n=s