Original

श्लाघ्यः पार्थिवसंघस्य प्रमुखे वाहिनीपतिः ।पुत्रपौत्रैः परिवृतः शतशाख इव द्रुमः ॥ १४ ॥

Segmented

श्लाघ्यः पार्थिव-संघस्य प्रमुखे वाहिनीपतिः पुत्र-पौत्रैः परिवृतः शत-शाखः इव द्रुमः

Analysis

Word Lemma Parse
श्लाघ्यः श्लाघ् pos=va,g=m,c=1,n=s,f=krtya
पार्थिव पार्थिव pos=n,comp=y
संघस्य संघ pos=n,g=m,c=6,n=s
प्रमुखे प्रमुख pos=a,g=n,c=7,n=s
वाहिनीपतिः वाहिनीपति pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
पौत्रैः पौत्र pos=n,g=m,c=3,n=p
परिवृतः परिवृ pos=va,g=m,c=1,n=s,f=part
शत शत pos=n,comp=y
शाखः शाखा pos=n,g=m,c=1,n=s
इव इव pos=i
द्रुमः द्रुम pos=n,g=m,c=1,n=s