Original

वेद चास्त्रं भरद्वाजाद्दुर्धर्षः सत्यसंगरः ।यो नित्यं स्पर्धते द्रोणं भीष्मं चैव महाबलम् ॥ १३ ॥

Segmented

वेद च अस्त्रम् भरद्वाजाद् दुर्धर्षः सत्य-संगरः यो नित्यम् स्पर्धते द्रोणम् भीष्मम् च एव महा-बलम्

Analysis

Word Lemma Parse
वेद विद् pos=v,p=3,n=s,l=lit
pos=i
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
भरद्वाजाद् भरद्वाज pos=n,g=m,c=5,n=s
दुर्धर्षः दुर्धर्ष pos=a,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
संगरः संगर pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
स्पर्धते स्पृध् pos=v,p=3,n=s,l=lat
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s