Original

वयसा शास्त्रतो धैर्यात्कुलेनाभिजनेन च ।ह्रीमान्कुलान्वितः श्रीमान्सर्वशास्त्रविशारदः ॥ १२ ॥

Segmented

वयसा शास्त्रतो धैर्यात् कुलेन अभिजनेन च ह्रीमान् कुल-अन्वितः श्रीमान् सर्व-शास्त्र-विशारदः

Analysis

Word Lemma Parse
वयसा वयस् pos=n,g=n,c=3,n=s
शास्त्रतो शास्त्र pos=n,g=n,c=5,n=s
धैर्यात् धैर्य pos=n,g=n,c=5,n=s
कुलेन कुल pos=n,g=n,c=3,n=s
अभिजनेन अभिजन pos=n,g=m,c=3,n=s
pos=i
ह्रीमान् ह्रीमत् pos=a,g=m,c=1,n=s
कुल कुल pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s