Original

वैशंपायन उवाच ।तथोक्ते सहदेवेन वाक्ये वाक्यविशारदः ।नकुलोऽनन्तरं तस्मादिदं वचनमाददे ॥ ११ ॥

Segmented

वैशंपायन उवाच तथा उक्ते सहदेवेन वाक्ये वाक्य-विशारदः नकुलो ऽनन्तरम् तस्माद् इदम् वचनम् आददे

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
सहदेवेन सहदेव pos=n,g=m,c=3,n=s
वाक्ये वाक्य pos=n,g=n,c=7,n=s
वाक्य वाक्य pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s
नकुलो नकुल pos=n,g=m,c=1,n=s
ऽनन्तरम् अनन्तरम् pos=i
तस्माद् तद् pos=n,g=m,c=5,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
आददे आदा pos=v,p=3,n=s,l=lit