Original

मत्स्यो विराटो बलवान्कृतास्त्रो युद्धदुर्मदः ।प्रसहिष्यति संग्रामे भीष्मं तांश्च महारथान् ॥ १० ॥

Segmented

मत्स्यो विराटो बलवान् कृतास्त्रो युद्ध-दुर्मदः प्रसहिष्यति संग्रामे भीष्मम् तान् च महा-रथान्

Analysis

Word Lemma Parse
मत्स्यो मत्स्य pos=n,g=m,c=1,n=s
विराटो विराट pos=n,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
कृतास्त्रो कृतास्त्र pos=a,g=m,c=1,n=s
युद्ध युद्ध pos=n,comp=y
दुर्मदः दुर्मद pos=a,g=m,c=1,n=s
प्रसहिष्यति प्रसह् pos=v,p=3,n=s,l=lrt
संग्रामे संग्राम pos=n,g=m,c=7,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
तान् तद् pos=n,g=m,c=2,n=p
pos=i
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p