Original

वैशंपायन उवाच ।जनार्दनवचः श्रुत्वा धर्मराजो युधिष्ठिरः ।भ्रातॄनुवाच धर्मात्मा समक्षं केशवस्य ह ॥ १ ॥

Segmented

वैशंपायन उवाच जनार्दन-वचः श्रुत्वा धर्मराजो युधिष्ठिरः भ्रातॄन् उवाच धर्म-आत्मा समक्षम् केशवस्य ह

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जनार्दन जनार्दन pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
समक्षम् समक्ष pos=a,g=n,c=2,n=s
केशवस्य केशव pos=n,g=m,c=6,n=s
pos=i