Original

विसृज्य धृतराष्ट्राय राज्यं स विदुराय च ।चचार पृथिवीं पाण्डुः सर्वां परपुरंजयः ॥ ८ ॥

Segmented

विसृज्य धृतराष्ट्राय राज्यम् स विदुराय च चचार पृथिवीम् पाण्डुः सर्वाम् परपुरंजयः

Analysis

Word Lemma Parse
विसृज्य विसृज् pos=vi
धृतराष्ट्राय धृतराष्ट्र pos=n,g=m,c=4,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
विदुराय विदुर pos=n,g=m,c=4,n=s
pos=i
चचार चर् pos=v,p=3,n=s,l=lit
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
सर्वाम् सर्व pos=n,g=f,c=2,n=s
परपुरंजयः परपुरंजय pos=a,g=m,c=1,n=s