Original

ततः सर्वाः प्रजास्तात धृतराष्ट्रं जनेश्वरम् ।अन्वपद्यन्त विधिवद्यथा पाण्डुं नराधिपम् ॥ ७ ॥

Segmented

ततः सर्वाः प्रजाः तात धृतराष्ट्रम् जनेश्वरम् अन्वपद्यन्त विधिवद् यथा पाण्डुम् नराधिपम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सर्वाः सर्व pos=n,g=f,c=1,n=p
प्रजाः प्रजा pos=n,g=f,c=1,n=p
तात तात pos=n,g=m,c=8,n=s
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
जनेश्वरम् जनेश्वर pos=n,g=m,c=2,n=s
अन्वपद्यन्त अनुपद् pos=v,p=3,n=p,l=lan
विधिवद् विधिवत् pos=i
यथा यथा pos=i
पाण्डुम् पाण्डु pos=n,g=m,c=2,n=s
नराधिपम् नराधिप pos=n,g=m,c=2,n=s