Original

नीचैः स्थित्वा तु विदुर उपास्ते स्म विनीतवत् ।प्रेष्यवत्पुरुषव्याघ्रो वालव्यजनमुत्क्षिपन् ॥ ६ ॥

Segmented

नीचैः स्थित्वा तु विदुर उपास्ते स्म विनीत-वत् प्रेष्य-वत् पुरुष-व्याघ्रः वाल-व्यजनम् उत्क्षिपन्

Analysis

Word Lemma Parse
नीचैः नीचैस् pos=i
स्थित्वा स्था pos=vi
तु तु pos=i
विदुर विदुर pos=n,g=m,c=1,n=s
उपास्ते उपास् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
विनीत विनी pos=va,comp=y,f=part
वत् वत् pos=i
प्रेष्य प्रेष्य pos=n,comp=y
वत् वत् pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
वाल वाल pos=n,comp=y
व्यजनम् व्यजन pos=n,g=n,c=2,n=s
उत्क्षिपन् उत्क्षिप् pos=va,g=m,c=1,n=s,f=part