Original

ततः सिंहासने राजन्स्थापयित्वैनमच्युतम् ।वनं जगाम कौरव्यो भार्याभ्यां सहितोऽनघ ॥ ५ ॥

Segmented

ततः सिंहासने राजन् स्थापयित्वा एनम् अच्युतम् वनम् जगाम कौरव्यो भार्याभ्याम् सहितो ऽनघ

Analysis

Word Lemma Parse
ततः ततस् pos=i
सिंहासने सिंहासन pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
स्थापयित्वा स्थापय् pos=vi
एनम् एनद् pos=n,g=m,c=2,n=s
अच्युतम् अच्युत pos=a,g=m,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
कौरव्यो कौरव्य pos=n,g=m,c=1,n=s
भार्याभ्याम् भार्या pos=n,g=f,c=3,n=d
सहितो सहित pos=a,g=m,c=1,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s