Original

ज्येष्ठाय राज्यमददाद्धृतराष्ट्राय धीमते ।यवीयसस्तथा क्षत्तुः कुरुवंशविवर्धनः ॥ ४ ॥

Segmented

ज्येष्ठाय राज्यम् अददाद् धृतराष्ट्राय धीमते यवीयसः तथा क्षत्तुः कुरु-वंश-विवर्धनः

Analysis

Word Lemma Parse
ज्येष्ठाय ज्येष्ठ pos=a,g=m,c=4,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
अददाद् दा pos=v,p=3,n=s,l=lan
धृतराष्ट्राय धृतराष्ट्र pos=n,g=m,c=4,n=s
धीमते धीमत् pos=a,g=m,c=4,n=s
यवीयसः यवीयस् pos=a,g=m,c=6,n=s
तथा तथा pos=i
क्षत्तुः क्षत्तृ pos=n,g=m,c=6,n=s
कुरु कुरु pos=n,comp=y
वंश वंश pos=n,comp=y
विवर्धनः विवर्धन pos=a,g=m,c=1,n=s