Original

न्यायागतं राज्यमिदं कुरूणां युधिष्ठिरः शास्तु वै धर्मपुत्रः ।प्रचोदितो धृतराष्ट्रेण राज्ञा पुरस्कृतः शांतनवेन चैव ॥ ३५ ॥

Segmented

न्याय-आगतम् राज्यम् इदम् कुरूणाम् युधिष्ठिरः शास्तु वै धर्मपुत्रः प्रचोदितो धृतराष्ट्रेण राज्ञा पुरस्कृतः शांतनवेन च एव

Analysis

Word Lemma Parse
न्याय न्याय pos=n,comp=y
आगतम् आगम् pos=va,g=n,c=2,n=s,f=part
राज्यम् राज्य pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
शास्तु शास् pos=v,p=3,n=s,l=lot
वै वै pos=i
धर्मपुत्रः धर्मपुत्र pos=n,g=m,c=1,n=s
प्रचोदितो प्रचोदय् pos=va,g=m,c=1,n=s,f=part
धृतराष्ट्रेण धृतराष्ट्र pos=n,g=m,c=3,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
पुरस्कृतः पुरस्कृ pos=va,g=m,c=1,n=s,f=part
शांतनवेन शांतनव pos=n,g=m,c=3,n=s
pos=i
एव एव pos=i