Original

अनुज्ञया चाथ महाव्रतस्य ब्रूयान्नृपो यद्विदुरस्तथैव ।कार्यं भवेत्तत्सुहृद्भिर्नियुज्य धर्मं पुरस्कृत्य सुदीर्घकालम् ॥ ३४ ॥

Segmented

अनुज्ञया च अथ महा-व्रतस्य ब्रूयात् नृपः यद् विदुरः तथा एव कार्यम् भवेत् तत् सुहृद्भिः नियुज्य धर्मम् पुरस्कृत्य सु दीर्घ-कालम्

Analysis

Word Lemma Parse
अनुज्ञया अनुज्ञा pos=n,g=f,c=3,n=s
pos=i
अथ अथ pos=i
महा महत् pos=a,comp=y
व्रतस्य व्रत pos=n,g=m,c=6,n=s
ब्रूयात् ब्रू pos=v,p=3,n=s,l=vidhilin
नृपः नृप pos=n,g=m,c=1,n=s
यद् यद् pos=n,g=n,c=2,n=s
विदुरः विदुर pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तत् तद् pos=n,g=n,c=1,n=s
सुहृद्भिः सुहृद् pos=n,g=m,c=3,n=p
नियुज्य नियुज् pos=vi
धर्मम् धर्म pos=n,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
सु सु pos=i
दीर्घ दीर्घ pos=a,comp=y
कालम् काल pos=n,g=m,c=2,n=s