Original

यद्वै ब्रूते कुरुमुख्यो महात्मा देवव्रतः सत्यसंधो मनीषी ।सर्वं तदस्माभिरहत्य धर्मं ग्राह्यं स्वधर्मं परिपालयद्भिः ॥ ३३ ॥

Segmented

यद् वै ब्रूते कुरु-मुख्यः महात्मा देवव्रतः सत्य-संधः मनीषी सर्वम् तद् अस्माभिः अहत्य धर्मम् ग्राह्यम् स्वधर्मम् परिपालयद्भिः

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
वै वै pos=i
ब्रूते ब्रू pos=v,p=3,n=s,l=lat
कुरु कुरु pos=n,comp=y
मुख्यः मुख्य pos=a,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
देवव्रतः देवव्रत pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
संधः संधा pos=n,g=m,c=1,n=s
मनीषी मनीषिन् pos=a,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
अस्माभिः मद् pos=n,g=,c=3,n=p
अहत्य अहत्य pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
ग्राह्यम् ग्रह् pos=va,g=n,c=1,n=s,f=krtya
स्वधर्मम् स्वधर्म pos=n,g=m,c=2,n=s
परिपालयद्भिः परिपालय् pos=va,g=m,c=3,n=p,f=part