Original

राज्यं तु पाण्डोरिदमप्रधृष्यं तस्याद्य पुत्राः प्रभवन्ति नान्ये ।राज्यं तदेतन्निखिलं पाण्डवानां पैतामहं पुत्रपौत्रानुगामि ॥ ३२ ॥

Segmented

राज्यम् तु पाण्डोः इदम् अप्रधृष्यम् तस्य अद्य पुत्राः प्रभवन्ति न अन्ये राज्यम् तद् एतत् निखिलम् पाण्डवानाम् पैतामहम् पुत्र-पौत्र-अनुगामिन्

Analysis

Word Lemma Parse
राज्यम् राज्य pos=n,g=n,c=1,n=s
तु तु pos=i
पाण्डोः पाण्डु pos=n,g=m,c=6,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
अप्रधृष्यम् अप्रधृष्य pos=a,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अद्य अद्य pos=i
पुत्राः पुत्र pos=n,g=m,c=1,n=p
प्रभवन्ति प्रभू pos=v,p=3,n=p,l=lat
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
राज्यम् राज्य pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
निखिलम् निखिल pos=a,g=n,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
पैतामहम् पैतामह pos=a,g=n,c=1,n=s
पुत्र पुत्र pos=n,comp=y
पौत्र पौत्र pos=n,comp=y
अनुगामिन् अनुगामिन् pos=a,g=n,c=1,n=s