Original

राजा च क्षत्ता च महानुभावौ भीष्मे स्थिते परवन्तौ भवेताम् ।अयं तु धर्मज्ञतया महात्मा न राज्यकामो नृवरो नदीजः ॥ ३१ ॥

Segmented

राजा च क्षत्ता च महा-अनुभावौ भीष्मे स्थिते परवन्तौ भवेताम् अयम् तु धर्म-ज्ञ-तया महात्मा न राज्य-कामः नृवरो नदीजः

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
क्षत्ता क्षत्तृ pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
अनुभावौ अनुभाव pos=n,g=m,c=1,n=d
भीष्मे भीष्म pos=n,g=m,c=7,n=s
स्थिते स्था pos=va,g=m,c=7,n=s,f=part
परवन्तौ परवत् pos=a,g=m,c=1,n=d
भवेताम् भू pos=v,p=3,n=d,l=vidhilin
अयम् इदम् pos=n,g=m,c=1,n=s
तु तु pos=i
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
pos=i
राज्य राज्य pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
नृवरो नृवर pos=n,g=m,c=1,n=s
नदीजः नदीज pos=n,g=m,c=1,n=s