Original

राज्ये स्थितो धृतराष्ट्रो मनीषी तस्यानुजो विदुरो दीर्घदर्शी ।एतावतिक्रम्य कथं नृपत्वं दुर्योधन प्रार्थयसेऽद्य मोहात् ॥ ३० ॥

Segmented

राज्ये स्थितो धृतराष्ट्रो मनीषी तस्य अनुजः विदुरो दीर्घदर्शी एतौ अतिक्रम्य कथम् नृप-त्वम् दुर्योधन प्रार्थयसे ऽद्य मोहात्

Analysis

Word Lemma Parse
राज्ये राज्य pos=n,g=n,c=7,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
मनीषी मनीषिन् pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अनुजः अनुज pos=n,g=m,c=1,n=s
विदुरो विदुर pos=n,g=m,c=1,n=s
दीर्घदर्शी दीर्घदर्शिन् pos=a,g=m,c=1,n=s
एतौ एतद् pos=n,g=m,c=2,n=d
अतिक्रम्य अतिक्रम् pos=vi
कथम् कथम् pos=i
नृप नृप pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
दुर्योधन दुर्योधन pos=n,g=m,c=8,n=s
प्रार्थयसे प्रार्थय् pos=v,p=2,n=s,l=lat
ऽद्य अद्य pos=i
मोहात् मोह pos=n,g=m,c=5,n=s