Original

ततः पाण्डुर्नरपतिः सत्यसंधो जितेन्द्रियः ।राजा कुरूणां धर्मात्मा सुव्रतः सुसमाहितः ॥ ३ ॥

Segmented

ततः पाण्डुः नरपतिः सत्य-संधः जित-इन्द्रियः राजा कुरूणाम् धर्म-आत्मा सु व्रतः सु समाहितः

Analysis

Word Lemma Parse
ततः ततस् pos=i
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
नरपतिः नरपति pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
संधः संधा pos=n,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सु सु pos=i
व्रतः व्रत pos=n,g=m,c=1,n=s
सु सु pos=i
समाहितः समाहित pos=a,g=m,c=1,n=s