Original

राज्यं कुरूणामनुपूर्वभोग्यं क्रमागतो नः कुलधर्म एषः ।त्वं पापबुद्धेऽतिनृशंसकर्मन्राज्यं कुरूणामनयाद्विहंसि ॥ २९ ॥

Segmented

राज्यम् कुरूणाम् अनुपूर्व-भोजनीयम् क्रम-आगतः नः कुल-धर्मः एषः त्वम् पाप-बुद्धे अति नृशंस-कर्मन् राज्यम् कुरूणाम् अनयाद् विहंसि

Analysis

Word Lemma Parse
राज्यम् राज्य pos=n,g=n,c=1,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
अनुपूर्व अनुपूर्व pos=a,comp=y
भोजनीयम् भुज् pos=va,g=n,c=1,n=s,f=krtya
क्रम क्रम pos=n,comp=y
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
नः मद् pos=n,g=,c=2,n=p
कुल कुल pos=n,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s
एषः एतद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पाप पाप pos=a,comp=y
बुद्धे बुद्धि pos=n,g=m,c=8,n=s
अति अति pos=i
नृशंस नृशंस pos=a,comp=y
कर्मन् कर्मन् pos=n,g=m,c=8,n=s
राज्यम् राज्य pos=n,g=n,c=8,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
अनयाद् अनय pos=n,g=m,c=5,n=s
विहंसि विहन् pos=v,p=2,n=s,l=lat