Original

ये पार्थिवा राजसभां प्रविष्टा ब्रह्मर्षयो ये च सभासदोऽन्ये ।शृण्वन्तु वक्ष्यामि तवापराधं पापस्य सामात्यपरिच्छदस्य ॥ २८ ॥

Segmented

ये पार्थिवा राज-सभाम् प्रविष्टा ब्रह्मर्षयो ये च सभासदो ऽन्ये शृण्वन्तु वक्ष्यामि ते अपराधम् पापस्य स अमात्य-परिच्छदस्य

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
पार्थिवा पार्थिव pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
सभाम् सभा pos=n,g=f,c=2,n=s
प्रविष्टा प्रविश् pos=va,g=m,c=1,n=p,f=part
ब्रह्मर्षयो ब्रह्मर्षि pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
सभासदो सभासद् pos=n,g=m,c=1,n=p
ऽन्ये अन्य pos=n,g=m,c=1,n=p
शृण्वन्तु श्रु pos=v,p=3,n=p,l=lot
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
अपराधम् अपराध pos=n,g=m,c=2,n=s
पापस्य पाप pos=a,g=m,c=6,n=s
pos=i
अमात्य अमात्य pos=n,comp=y
परिच्छदस्य परिच्छद pos=n,g=m,c=6,n=s