Original

ततोऽथ राज्ञः सुबलस्य पुत्री धर्मार्थयुक्तं कुलनाशभीता ।दुर्योधनं पापमतिं नृशंसं राज्ञां समक्षं सुतमाह कोपात् ॥ २७ ॥

Segmented

ततो ऽथ राज्ञः सुबलस्य पुत्री धर्म-अर्थ-युक्तम् कुल-नाश-भीता दुर्योधनम् पाप-मतिम् नृशंसम् राज्ञाम् समक्षम् सुतम् आह कोपात्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽथ अथ pos=i
राज्ञः राजन् pos=n,g=m,c=6,n=s
सुबलस्य सुबल pos=n,g=m,c=6,n=s
पुत्री पुत्री pos=n,g=f,c=1,n=s
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
कुल कुल pos=n,comp=y
नाश नाश pos=n,comp=y
भीता भी pos=va,g=f,c=1,n=s,f=part
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
पाप पाप pos=a,comp=y
मतिम् मति pos=n,g=m,c=2,n=s
नृशंसम् नृशंस pos=a,g=m,c=2,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
समक्षम् समक्ष pos=a,g=n,c=2,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
कोपात् कोप pos=n,g=m,c=5,n=s