Original

विररामैवमुक्त्वा तु विदुरो दीनमानसः ।प्रध्यायमानः स तदा निःश्वसंश्च पुनः पुनः ॥ २६ ॥

Segmented

विरराम एवम् उक्त्वा तु विदुरो दीन-मानसः प्रध्यायमानः स तदा निःश्वस् च पुनः पुनः

Analysis

Word Lemma Parse
विरराम विरम् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
विदुरो विदुर pos=n,g=m,c=1,n=s
दीन दीन pos=a,comp=y
मानसः मानस pos=n,g=m,c=1,n=s
प्रध्यायमानः प्रध्या pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
निःश्वस् निःश्वस् pos=va,g=m,c=1,n=s,f=part
pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i