Original

प्रसीद राजशार्दूल विनाशो दृश्यते महान् ।पाण्डवानां कुरूणां च राज्ञां चामिततेजसाम् ॥ २५ ॥

Segmented

प्रसीद राज-शार्दूल विनाशो दृश्यते महान् पाण्डवानाम् कुरूणाम् च राज्ञाम् च अमित-तेजस्

Analysis

Word Lemma Parse
प्रसीद प्रसद् pos=v,p=2,n=s,l=lot
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
विनाशो विनाश pos=n,g=m,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
महान् महत् pos=a,g=m,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
pos=i
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
pos=i
अमित अमित pos=a,comp=y
तेजस् तेजस् pos=n,g=m,c=6,n=p