Original

बद्ध्वा वा निकृतिप्रज्ञं धार्तराष्ट्रं सुदुर्मतिम् ।साध्विदं राज्यमद्यास्तु पाण्डवैरभिरक्षितम् ॥ २४ ॥

Segmented

बद्ध्वा वा निकृति-प्रज्ञम् धार्तराष्ट्रम् सु दुर्मति साधु इदम् राज्यम् अद्य अस्तु पाण्डवैः अभिरक्षितम्

Analysis

Word Lemma Parse
बद्ध्वा बन्ध् pos=vi
वा वा pos=i
निकृति निकृति pos=n,comp=y
प्रज्ञम् प्रज्ञा pos=n,g=m,c=2,n=s
धार्तराष्ट्रम् धार्तराष्ट्र pos=n,g=m,c=2,n=s
सु सु pos=i
दुर्मति दुर्मति pos=a,g=m,c=2,n=s
साधु साधु pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=1,n=s
अद्य अद्य pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
अभिरक्षितम् अभिरक्ष् pos=va,g=n,c=1,n=s,f=part