Original

नोपेक्षस्व महाबाहो पश्यमानः कुलक्षयम् ।अथ तेऽद्य मतिर्नष्टा विनाशे प्रत्युपस्थिते ।वनं गच्छ मया सार्धं धृतराष्ट्रेण चैव ह ॥ २३ ॥

Segmented

न उपेक्षस्व महा-बाहो पश्यमानः कुल-क्षयम् अथ ते ऽद्य मतिः नष्टा विनाशे प्रत्युपस्थिते वनम् गच्छ मया सार्धम् धृतराष्ट्रेण च एव ह

Analysis

Word Lemma Parse
pos=i
उपेक्षस्व उपेक्ष् pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
पश्यमानः पश् pos=va,g=m,c=1,n=s,f=part
कुल कुल pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
अथ अथ pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
मतिः मति pos=n,g=f,c=1,n=s
नष्टा नश् pos=va,g=f,c=1,n=s,f=part
विनाशे विनाश pos=n,g=m,c=7,n=s
प्रत्युपस्थिते प्रत्युपस्था pos=va,g=m,c=7,n=s,f=part
वनम् वन pos=n,g=n,c=2,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
मया मद् pos=n,g=,c=3,n=s
सार्धम् सार्धम् pos=i
धृतराष्ट्रेण धृतराष्ट्र pos=n,g=m,c=3,n=s
pos=i
एव एव pos=i
pos=i