Original

यस्य लोभाभिभूतस्य मतिं समनुवर्तसे ।अनार्यस्याकृतज्ञस्य लोभोपहतचेतसः ।अतिक्रामति यः शास्त्रं पितुर्धर्मार्थदर्शिनः ॥ २० ॥

Segmented

यस्य लोभ-अभिभूतस्य मतिम् समनुवर्तसे अनार्यस्य अकृतज्ञस्य लोभ-उपहत-चेतसः अतिक्रामति यः शास्त्रम् पितुः धर्म-अर्थ-दर्शिनः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
लोभ लोभ pos=n,comp=y
अभिभूतस्य अभिभू pos=va,g=m,c=6,n=s,f=part
मतिम् मति pos=n,g=f,c=2,n=s
समनुवर्तसे समनुवृत् pos=v,p=2,n=s,l=lat
अनार्यस्य अनार्य pos=a,g=m,c=6,n=s
अकृतज्ञस्य अकृतज्ञ pos=a,g=m,c=6,n=s
लोभ लोभ pos=n,comp=y
उपहत उपहन् pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=6,n=s
अतिक्रामति अतिक्रम् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
शास्त्रम् शास्त्र pos=n,g=n,c=2,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=6,n=s