Original

प्रातीपः शंतनुस्तात कुलस्यार्थे यथोत्थितः ।तथा देवव्रतो भीष्मः कुलस्यार्थे स्थितोऽभवत् ॥ २ ॥

Segmented

प्रातीपः शन्तनुः तात कुलस्य अर्थे यथा उत्थितः तथा देवव्रतो भीष्मः कुलस्य अर्थे स्थितो ऽभवत्

Analysis

Word Lemma Parse
प्रातीपः प्रातीप pos=n,g=m,c=1,n=s
शन्तनुः शंतनु pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
कुलस्य कुल pos=n,g=n,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
यथा यथा pos=i
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
देवव्रतो देवव्रत pos=n,g=m,c=1,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
कुलस्य कुल pos=n,g=n,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
ऽभवत् भू pos=v,p=3,n=s,l=lan