Original

तन्मे विलपमानस्य वचनं समुपेक्षसे ।कोऽयं दुर्योधनो नाम कुलेऽस्मिन्कुलपांसनः ॥ १९ ॥

Segmented

तत् मे विलपमानस्य वचनम् समुपेक्षसे को ऽयम् दुर्योधनो नाम कुले ऽस्मिन् कुल-पांसनः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
विलपमानस्य विलप् pos=va,g=m,c=6,n=s,f=part
वचनम् वचन pos=n,g=n,c=2,n=s
समुपेक्षसे समुपेक्ष् pos=v,p=2,n=s,l=lat
को pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
नाम नाम pos=i
कुले कुल pos=n,g=n,c=7,n=s
ऽस्मिन् इदम् pos=n,g=n,c=7,n=s
कुल कुल pos=n,comp=y
पांसनः पांसन pos=a,g=m,c=1,n=s