Original

देवव्रत निबोधेदं वचनं मम भाषतः ।प्रनष्टः कौरवो वंशस्त्वयायं पुनरुद्धृतः ॥ १८ ॥

Segmented

देवव्रत निबोध इदम् वचनम् मम भाषतः प्रनष्टः कौरवो वंशः त्वया अयम् पुनः उद्धृतः

Analysis

Word Lemma Parse
देवव्रत देवव्रत pos=n,g=m,c=8,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
भाषतः भाष् pos=va,g=m,c=6,n=s,f=part
प्रनष्टः प्रणश् pos=va,g=m,c=1,n=s,f=part
कौरवो कौरव pos=a,g=m,c=1,n=s
वंशः वंश pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
उद्धृतः उद्धृ pos=va,g=m,c=1,n=s,f=part