Original

एवमुक्ते महाराज द्रोणेनामिततेजसा ।व्याजहार ततो वाक्यं विदुरः सत्यसंगरः ।पितुर्वदनमन्वीक्ष्य परिवृत्य च धर्मवित् ॥ १७ ॥

Segmented

एवम् उक्ते महा-राज द्रोणेन अमित-तेजसा व्याजहार ततो वाक्यम् विदुरः सत्य-संगरः पितुः वदनम् अन्वीक्ष्य परिवृत्य च धर्म-विद्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
अमित अमित pos=a,comp=y
तेजसा तेजस् pos=n,g=m,c=3,n=s
व्याजहार व्याहृ pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
विदुरः विदुर pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
संगरः संगर pos=n,g=m,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
वदनम् वदन pos=n,g=n,c=2,n=s
अन्वीक्ष्य अन्वीक्ष् pos=vi
परिवृत्य परिवृ pos=vi
pos=i
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s