Original

अश्वत्थामा यथा मह्यं तथा श्वेतहयो मम ।बहुना किं प्रलापेन यतो धर्मस्ततो जयः ॥ १६ ॥

Segmented

अश्वत्थामा यथा मह्यम् तथा श्वेतहयो मम बहुना किम् प्रलापेन यतो धर्मः ततस् जयः

Analysis

Word Lemma Parse
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
यथा यथा pos=i
मह्यम् मद् pos=n,g=,c=4,n=s
तथा तथा pos=i
श्वेतहयो श्वेतहय pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
बहुना बहु pos=a,g=m,c=3,n=s
किम् pos=n,g=n,c=1,n=s
प्रलापेन प्रलाप pos=n,g=m,c=3,n=s
यतो यतस् pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
जयः जय pos=n,g=m,c=1,n=s