Original

दीयतां पाण्डुपुत्रेभ्यो राज्यार्धमरिकर्शन ।सममाचार्यकं तात तव तेषां च मे सदा ॥ १५ ॥

Segmented

दीयताम् पाण्डु-पुत्रेभ्यः राज्य-अर्धम् अरि-कर्शनैः समम् आचार्यकम् तात तव तेषाम् च मे सदा

Analysis

Word Lemma Parse
दीयताम् दा pos=v,p=3,n=s,l=lot
पाण्डु पाण्डु pos=n,comp=y
पुत्रेभ्यः पुत्र pos=n,g=m,c=4,n=p
राज्य राज्य pos=n,comp=y
अर्धम् अर्ध pos=n,g=n,c=1,n=s
अरि अरि pos=n,comp=y
कर्शनैः कर्शन pos=a,g=m,c=8,n=s
समम् सम pos=n,g=n,c=1,n=s
आचार्यकम् आचार्यक pos=n,g=n,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
मे मद् pos=n,g=,c=6,n=s
सदा सदा pos=i