Original

नाहं त्वत्तोऽभिकाङ्क्षिष्ये वृत्त्युपायं जनाधिप ।यतो भीष्मस्ततो द्रोणो यद्भीष्मस्त्वाह तत्कुरु ॥ १४ ॥

Segmented

न अहम् त्वत्तो ऽभिकाङ्क्षिष्ये वृत्ति-उपायम् जनाधिप यतो भीष्मः ततस् द्रोणो यद् भीष्मः तु आह तत् कुरु

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
त्वत्तो त्वद् pos=n,g=m,c=5,n=s
ऽभिकाङ्क्षिष्ये अभिकाङ्क्ष् pos=v,p=1,n=s,l=lrt
वृत्ति वृत्ति pos=n,comp=y
उपायम् उपाय pos=n,g=m,c=2,n=s
जनाधिप जनाधिप pos=n,g=m,c=8,n=s
यतो यतस् pos=i
भीष्मः भीष्म pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
यद् यद् pos=n,g=n,c=2,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
तु तु pos=i
आह अह् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot