Original

कथं तस्य कुले जातः कुलभेदं व्यवस्यसि ।संभूय भ्रातृभिः सार्धं भुङ्क्ष्व भोगाञ्जनाधिप ॥ १२ ॥

Segmented

कथम् तस्य कुले जातः कुल-भेदम् व्यवस्यसि सम्भूय भ्रातृभिः सार्धम् भुङ्क्ष्व भोगाञ् जनाधिप

Analysis

Word Lemma Parse
कथम् कथम् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
कुले कुल pos=n,g=n,c=7,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
कुल कुल pos=n,comp=y
भेदम् भेद pos=n,g=m,c=2,n=s
व्यवस्यसि व्यवसा pos=v,p=2,n=s,l=lat
सम्भूय सम्भू pos=vi
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
भुङ्क्ष्व भुज् pos=v,p=2,n=s,l=lot
भोगाञ् भोग pos=n,g=m,c=2,n=p
जनाधिप जनाधिप pos=n,g=m,c=8,n=s