Original

संधिविग्रहसंयुक्तो राज्ञः संवाहनक्रियाः ।अवैक्षत महातेजा भीष्मः परपुरंजयः ॥ १० ॥

Segmented

संधि-विग्रह-संयुक्तः राज्ञः संवाहन-क्रियाः अवैक्षत महा-तेजाः भीष्मः परपुरंजयः

Analysis

Word Lemma Parse
संधि संधि pos=n,comp=y
विग्रह विग्रह pos=n,comp=y
संयुक्तः संयुज् pos=va,g=m,c=1,n=s,f=part
राज्ञः राजन् pos=n,g=m,c=6,n=s
संवाहन संवाहन pos=n,comp=y
क्रियाः क्रिया pos=n,g=f,c=2,n=p
अवैक्षत अवेक्ष् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
परपुरंजयः परपुरंजय pos=a,g=m,c=1,n=s