Original

वासुदेव उवाच ।भीष्मेणोक्ते ततो द्रोणो दुर्योधनमभाषत ।मध्ये नृपाणां भद्रं ते वचनं वचनक्षमः ॥ १ ॥

Segmented

वासुदेव उवाच भीष्मेन उक्ते ततो द्रोणो दुर्योधनम् अभाषत मध्ये नृपाणाम् भद्रम् ते वचनम् वचन-क्षमः

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भीष्मेन भीष्म pos=n,g=m,c=3,n=s
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
ततो ततस् pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan
मध्ये मध्य pos=n,g=n,c=7,n=s
नृपाणाम् नृप pos=n,g=m,c=6,n=p
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
वचन वचन pos=n,comp=y
क्षमः क्षम pos=a,g=m,c=1,n=s