Original

अर्जुनेनार्जितां पूर्वं हृतां लोभादसाधुभिः ।आच्छिद्य धार्तराष्ट्रेभ्यो भुङ्क्ष्व यौधिष्ठिरीं श्रियम् ॥ ८ ॥

Segmented

अर्जुनेन अर्जिताम् पूर्वम् हृताम् लोभाद् असाधुभिः आच्छिद्य धार्तराष्ट्रेभ्यो भुङ्क्ष्व यौधिष्ठिरीम् श्रियम्

Analysis

Word Lemma Parse
अर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
अर्जिताम् अर्जय् pos=va,g=f,c=2,n=s,f=part
पूर्वम् पूर्वम् pos=i
हृताम् हृ pos=va,g=f,c=2,n=s,f=part
लोभाद् लोभ pos=n,g=m,c=5,n=s
असाधुभिः असाधु pos=a,g=m,c=3,n=p
आच्छिद्य आच्छिद् pos=vi
धार्तराष्ट्रेभ्यो धार्तराष्ट्र pos=n,g=m,c=5,n=p
भुङ्क्ष्व भुज् pos=v,p=2,n=s,l=lot
यौधिष्ठिरीम् यौधिष्ठिर pos=a,g=f,c=2,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s