Original

एतद्धर्मफलं पुत्र नराणां धर्मनिश्चये ।यत्तुष्यन्त्यस्य पितरो माता चाप्येकदर्शिनी ॥ ७ ॥

Segmented

एतद् धर्म-फलम् पुत्र नराणाम् धर्म-निश्चये यत् तुष्यन्ति अस्य पितरो माता च अपि एक-दर्शिन्

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=1,n=s
धर्म धर्म pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
नराणाम् नर pos=n,g=m,c=6,n=p
धर्म धर्म pos=n,comp=y
निश्चये निश्चय pos=n,g=m,c=7,n=s
यत् यत् pos=i
तुष्यन्ति तुष् pos=v,p=3,n=p,l=lat
अस्य इदम् pos=n,g=m,c=6,n=s
पितरो पितृ pos=n,g=,c=1,n=p
माता मातृ pos=n,g=f,c=1,n=s
pos=i
अपि अपि pos=i
एक एक pos=n,comp=y
दर्शिन् दर्शिन् pos=a,g=f,c=1,n=s