Original

स त्वं भ्रातॄनसंबुद्ध्वा मोहाद्यदुपसेवसे ।धार्तराष्ट्रान्न तद्युक्तं त्वयि पुत्र विशेषतः ॥ ६ ॥

Segmented

स त्वम् भ्रातॄन् असंबुद्ध्वा मोहाद् यद् उपसेवसे धार्तराष्ट्रान् न तद् युक्तम् त्वयि पुत्र विशेषतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
असंबुद्ध्वा असंबुद्ध्वा pos=i
मोहाद् मोह pos=n,g=m,c=5,n=s
यद् यत् pos=i
उपसेवसे उपसेव् pos=v,p=2,n=s,l=lat
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
pos=i
तद् तद् pos=n,g=n,c=1,n=s
युक्तम् युक्त pos=a,g=n,c=1,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
विशेषतः विशेषतः pos=i