Original

कुण्डली बद्धकवचो देवगर्भः श्रिया वृतः ।जातस्त्वमसि दुर्धर्ष मया पुत्र पितुर्गृहे ॥ ५ ॥

Segmented

कुण्डली बद्ध-कवचः देव-गर्भः श्रिया वृतः जातः त्वम् असि दुर्धर्ष मया पुत्र पितुः गृहे

Analysis

Word Lemma Parse
कुण्डली कुण्डलिन् pos=a,g=m,c=1,n=s
बद्ध बन्ध् pos=va,comp=y,f=part
कवचः कवच pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
गर्भः गर्भ pos=n,g=m,c=1,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part
जातः जन् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
दुर्धर्ष दुर्धर्ष pos=a,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
गृहे गृह pos=n,g=m,c=7,n=s