Original

प्रकाशकर्मा तपनो योऽयं देवो विरोचनः ।अजीजनत्त्वां मय्येष कर्ण शस्त्रभृतां वरम् ॥ ४ ॥

Segmented

प्रकाश-कर्मा तपनो यो ऽयम् देवो विरोचनः अजीजनत् त्वाम् मयि एष कर्ण शस्त्रभृताम् वरम्

Analysis

Word Lemma Parse
प्रकाश प्रकाश pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
तपनो तपन pos=a,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
देवो देव pos=n,g=m,c=1,n=s
विरोचनः विरोचन pos=n,g=m,c=1,n=s
अजीजनत् जन् pos=v,p=3,n=s,l=lun
त्वाम् त्वद् pos=n,g=,c=2,n=s
मयि मद् pos=n,g=,c=7,n=s
एष एतद् pos=n,g=m,c=1,n=s
कर्ण कर्ण pos=n,g=m,c=8,n=s
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s