Original

कानीनस्त्वं मया जातः पूर्वजः कुक्षिणा धृतः ।कुन्तिभोजस्य भवने पार्थस्त्वमसि पुत्रक ॥ ३ ॥

Segmented

कानीनः त्वम् मया जातः पूर्वजः कुक्षिणा धृतः कुन्तिभोजस्य भवने पार्थः त्वम् असि पुत्रक

Analysis

Word Lemma Parse
कानीनः कानीन pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
पूर्वजः पूर्वज pos=n,g=m,c=1,n=s
कुक्षिणा कुक्षि pos=n,g=m,c=3,n=s
धृतः धृ pos=va,g=m,c=1,n=s,f=part
कुन्तिभोजस्य कुन्तिभोज pos=n,g=m,c=6,n=s
भवने भवन pos=n,g=n,c=7,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
पुत्रक पुत्रक pos=n,g=m,c=8,n=s