Original

कुन्त्युवाच ।कौन्तेयस्त्वं न राधेयो न तवाधिरथः पिता ।नासि सूतकुले जातः कर्ण तद्विद्धि मे वचः ॥ २ ॥

Segmented

कुन्ती उवाच कौन्तेयः त्वम् न राधेयो न ते अधिरथः पिता न असि सूत-कुले जातः कर्ण तद् विद्धि मे वचः

Analysis

Word Lemma Parse
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
राधेयो राधेय pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
अधिरथः अधिरथ pos=n,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
pos=i
असि अस् pos=v,p=2,n=s,l=lat
सूत सूत pos=n,comp=y
कुले कुल pos=n,g=n,c=7,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
कर्ण कर्ण pos=n,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s